अक्षरसमाम्नाय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षरसमाम्नायः
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
ಸಂಬೋಧನ
अक्षरसमाम्नाय
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
ದ್ವಿತೀಯಾ
अक्षरसमाम्नायम्
अक्षरसमाम्नायौ
अक्षरसमाम्नायान्
ತೃತೀಯಾ
अक्षरसमाम्नायेन
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायैः
ಚತುರ್ಥೀ
अक्षरसमाम्नायाय
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
ಪಂಚಮೀ
अक्षरसमाम्नायात् / अक्षरसमाम्नायाद्
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
ಷಷ್ಠೀ
अक्षरसमाम्नायस्य
अक्षरसमाम्नाययोः
अक्षरसमाम्नायानाम्
ಸಪ್ತಮೀ
अक्षरसमाम्नाये
अक्षरसमाम्नाययोः
अक्षरसमाम्नायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षरसमाम्नायः
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
ಸಂಬೋಧನ
अक्षरसमाम्नाय
अक्षरसमाम्नायौ
अक्षरसमाम्नायाः
ದ್ವಿತೀಯಾ
अक्षरसमाम्नायम्
अक्षरसमाम्नायौ
अक्षरसमाम्नायान्
ತೃತೀಯಾ
अक्षरसमाम्नायेन
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायैः
ಚತುರ್ಥೀ
अक्षरसमाम्नायाय
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
ಪಂಚಮೀ
अक्षरसमाम्नायात् / अक्षरसमाम्नायाद्
अक्षरसमाम्नायाभ्याम्
अक्षरसमाम्नायेभ्यः
ಷಷ್ಠೀ
अक्षरसमाम्नायस्य
अक्षरसमाम्नाययोः
अक्षरसमाम्नायानाम्
ಸಪ್ತಮೀ
अक्षरसमाम्नाये
अक्षरसमाम्नाययोः
अक्षरसमाम्नायेषु