अक्षर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षरः
अक्षरौ
अक्षराः
ಸಂಬೋಧನ
अक्षर
अक्षरौ
अक्षराः
ದ್ವಿತೀಯಾ
अक्षरम्
अक्षरौ
अक्षरान्
ತೃತೀಯಾ
अक्षरेण
अक्षराभ्याम्
अक्षरैः
ಚತುರ್ಥೀ
अक्षराय
अक्षराभ्याम्
अक्षरेभ्यः
ಪಂಚಮೀ
अक्षरात् / अक्षराद्
अक्षराभ्याम्
अक्षरेभ्यः
ಷಷ್ಠೀ
अक्षरस्य
अक्षरयोः
अक्षराणाम्
ಸಪ್ತಮೀ
अक्षरे
अक्षरयोः
अक्षरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षरः
अक्षरौ
अक्षराः
ಸಂಬೋಧನ
अक्षर
अक्षरौ
अक्षराः
ದ್ವಿತೀಯಾ
अक्षरम्
अक्षरौ
अक्षरान्
ತೃತೀಯಾ
अक्षरेण
अक्षराभ्याम्
अक्षरैः
ಚತುರ್ಥೀ
अक्षराय
अक्षराभ्याम्
अक्षरेभ्यः
ಪಂಚಮೀ
अक्षरात् / अक्षराद्
अक्षराभ्याम्
अक्षरेभ्यः
ಷಷ್ಠೀ
अक्षरस्य
अक्षरयोः
अक्षराणाम्
ಸಪ್ತಮೀ
अक्षरे
अक्षरयोः
अक्षरेषु


ಇತರರು