अक्षता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षता
अक्षते
अक्षताः
ಸಂಬೋಧನ
अक्षते
अक्षते
अक्षताः
ದ್ವಿತೀಯಾ
अक्षताम्
अक्षते
अक्षताः
ತೃತೀಯಾ
अक्षतया
अक्षताभ्याम्
अक्षताभिः
ಚತುರ್ಥೀ
अक्षतायै
अक्षताभ्याम्
अक्षताभ्यः
ಪಂಚಮೀ
अक्षतायाः
अक्षताभ्याम्
अक्षताभ्यः
ಷಷ್ಠೀ
अक्षतायाः
अक्षतयोः
अक्षतानाम्
ಸಪ್ತಮೀ
अक्षतायाम्
अक्षतयोः
अक्षतासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षता
अक्षते
अक्षताः
ಸಂಬೋಧನ
अक्षते
अक्षते
अक्षताः
ದ್ವಿತೀಯಾ
अक्षताम्
अक्षते
अक्षताः
ತೃತೀಯಾ
अक्षतया
अक्षताभ्याम्
अक्षताभिः
ಚತುರ್ಥೀ
अक्षतायै
अक्षताभ्याम्
अक्षताभ्यः
ಪಂಚಮೀ
अक्षतायाः
अक्षताभ्याम्
अक्षताभ्यः
ಷಷ್ಠೀ
अक्षतायाः
अक्षतयोः
अक्षतानाम्
ಸಪ್ತಮೀ
अक्षतायाम्
अक्षतयोः
अक्षतासु


ಇತರರು