अक्षत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अक्षतः
अक्षतौ
अक्षताः
ಸಂಬೋಧನ
अक्षत
अक्षतौ
अक्षताः
ದ್ವಿತೀಯಾ
अक्षतम्
अक्षतौ
अक्षतान्
ತೃತೀಯಾ
अक्षतेन
अक्षताभ्याम्
अक्षतैः
ಚತುರ್ಥೀ
अक्षताय
अक्षताभ्याम्
अक्षतेभ्यः
ಪಂಚಮೀ
अक्षतात् / अक्षताद्
अक्षताभ्याम्
अक्षतेभ्यः
ಷಷ್ಠೀ
अक्षतस्य
अक्षतयोः
अक्षतानाम्
ಸಪ್ತಮೀ
अक्षते
अक्षतयोः
अक्षतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अक्षतः
अक्षतौ
अक्षताः
ಸಂಬೋಧನ
अक्षत
अक्षतौ
अक्षताः
ದ್ವಿತೀಯಾ
अक्षतम्
अक्षतौ
अक्षतान्
ತೃತೀಯಾ
अक्षतेन
अक्षताभ्याम्
अक्षतैः
ಚತುರ್ಥೀ
अक्षताय
अक्षताभ्याम्
अक्षतेभ्यः
ಪಂಚಮೀ
अक्षतात् / अक्षताद्
अक्षताभ्याम्
अक्षतेभ्यः
ಷಷ್ಠೀ
अक्षतस्य
अक्षतयोः
अक्षतानाम्
ಸಪ್ತಮೀ
अक्षते
अक्षतयोः
अक्षतेषु


ಇತರರು