अक्ष विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अक्षः
अक्षौ
अक्षाः
संबोधन
अक्ष
अक्षौ
अक्षाः
द्वितीया
अक्षम्
अक्षौ
अक्षान्
तृतीया
अक्षेण
अक्षाभ्याम्
अक्षैः
चतुर्थी
अक्षाय
अक्षाभ्याम्
अक्षेभ्यः
पंचमी
अक्षात् / अक्षाद्
अक्षाभ्याम्
अक्षेभ्यः
षष्ठी
अक्षस्य
अक्षयोः
अक्षाणाम्
सप्तमी
अक्षे
अक्षयोः
अक्षेषु
 
एक
द्वि
अनेक
प्रथमा
अक्षः
अक्षौ
अक्षाः
सम्बोधन
अक्ष
अक्षौ
अक्षाः
द्वितीया
अक्षम्
अक्षौ
अक्षान्
तृतीया
अक्षेण
अक्षाभ्याम्
अक्षैः
चतुर्थी
अक्षाय
अक्षाभ्याम्
अक्षेभ्यः
पञ्चमी
अक्षात् / अक्षाद्
अक्षाभ्याम्
अक्षेभ्यः
षष्ठी
अक्षस्य
अक्षयोः
अक्षाणाम्
सप्तमी
अक्षे
अक्षयोः
अक्षेषु


इतर