अकृत ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अकृतम्
अकृते
अकृतानि
ಸಂಬೋಧನ
अकृत
अकृते
अकृतानि
ದ್ವಿತೀಯಾ
अकृतम्
अकृते
अकृतानि
ತೃತೀಯಾ
अकृतेन
अकृताभ्याम्
अकृतैः
ಚತುರ್ಥೀ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
ಪಂಚಮೀ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ಷಷ್ಠೀ
अकृतस्य
अकृतयोः
अकृतानाम्
ಸಪ್ತಮೀ
अकृते
अकृतयोः
अकृतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अकृतम्
अकृते
अकृतानि
ಸಂಬೋಧನ
अकृत
अकृते
अकृतानि
ದ್ವಿತೀಯಾ
अकृतम्
अकृते
अकृतानि
ತೃತೀಯಾ
अकृतेन
अकृताभ्याम्
अकृतैः
ಚತುರ್ಥೀ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
ಪಂಚಮೀ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ಷಷ್ಠೀ
अकृतस्य
अकृतयोः
अकृतानाम्
ಸಪ್ತಮೀ
अकृते
अकृतयोः
अकृतेषु


ಇತರರು