अकृत ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अकृतम्
अकृते
अकृतानि
ସମ୍ବୋଧନ
अकृत
अकृते
अकृतानि
ଦ୍ୱିତୀୟା
अकृतम्
अकृते
अकृतानि
ତୃତୀୟା
अकृतेन
अकृताभ्याम्
अकृतैः
ଚତୁର୍ଥୀ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
ପଞ୍ଚମୀ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ଷଷ୍ଠୀ
अकृतस्य
अकृतयोः
अकृतानाम्
ସପ୍ତମୀ
अकृते
अकृतयोः
अकृतेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अकृतम्
अकृते
अकृतानि
ସମ୍ବୋଧନ
अकृत
अकृते
अकृतानि
ଦ୍ୱିତୀୟା
अकृतम्
अकृते
अकृतानि
ତୃତୀୟା
अकृतेन
अकृताभ्याम्
अकृतैः
ଚତୁର୍ଥୀ
अकृताय
अकृताभ्याम्
अकृतेभ्यः
ପଞ୍ଚମୀ
अकृतात् / अकृताद्
अकृताभ्याम्
अकृतेभ्यः
ଷଷ୍ଠୀ
अकृतस्य
अकृतयोः
अकृतानाम्
ସପ୍ତମୀ
अकृते
अकृतयोः
अकृतेषु


ଅନ୍ୟ