अकूपार ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अकूपारः
अकूपारौ
अकूपाराः
ಸಂಬೋಧನ
अकूपार
अकूपारौ
अकूपाराः
ದ್ವಿತೀಯಾ
अकूपारम्
अकूपारौ
अकूपारान्
ತೃತೀಯಾ
अकूपारेण
अकूपाराभ्याम्
अकूपारैः
ಚತುರ್ಥೀ
अकूपाराय
अकूपाराभ्याम्
अकूपारेभ्यः
ಪಂಚಮೀ
अकूपारात् / अकूपाराद्
अकूपाराभ्याम्
अकूपारेभ्यः
ಷಷ್ಠೀ
अकूपारस्य
अकूपारयोः
अकूपाराणाम्
ಸಪ್ತಮೀ
अकूपारे
अकूपारयोः
अकूपारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अकूपारः
अकूपारौ
अकूपाराः
ಸಂಬೋಧನ
अकूपार
अकूपारौ
अकूपाराः
ದ್ವಿತೀಯಾ
अकूपारम्
अकूपारौ
अकूपारान्
ತೃತೀಯಾ
अकूपारेण
अकूपाराभ्याम्
अकूपारैः
ಚತುರ್ಥೀ
अकूपाराय
अकूपाराभ्याम्
अकूपारेभ्यः
ಪಂಚಮೀ
अकूपारात् / अकूपाराद्
अकूपाराभ्याम्
अकूपारेभ्यः
ಷಷ್ಠೀ
अकूपारस्य
अकूपारयोः
अकूपाराणाम्
ಸಪ್ತಮೀ
अकूपारे
अकूपारयोः
अकूपारेषु