अकूपार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अकूपारः
अकूपारौ
अकूपाराः
संबोधन
अकूपार
अकूपारौ
अकूपाराः
द्वितीया
अकूपारम्
अकूपारौ
अकूपारान्
तृतीया
अकूपारेण
अकूपाराभ्याम्
अकूपारैः
चतुर्थी
अकूपाराय
अकूपाराभ्याम्
अकूपारेभ्यः
पंचमी
अकूपारात् / अकूपाराद्
अकूपाराभ्याम्
अकूपारेभ्यः
षष्ठी
अकूपारस्य
अकूपारयोः
अकूपाराणाम्
सप्तमी
अकूपारे
अकूपारयोः
अकूपारेषु
 
एक
द्वि
अनेक
प्रथमा
अकूपारः
अकूपारौ
अकूपाराः
सम्बोधन
अकूपार
अकूपारौ
अकूपाराः
द्वितीया
अकूपारम्
अकूपारौ
अकूपारान्
तृतीया
अकूपारेण
अकूपाराभ्याम्
अकूपारैः
चतुर्थी
अकूपाराय
अकूपाराभ्याम्
अकूपारेभ्यः
पञ्चमी
अकूपारात् / अकूपाराद्
अकूपाराभ्याम्
अकूपारेभ्यः
षष्ठी
अकूपारस्य
अकूपारयोः
अकूपाराणाम्
सप्तमी
अकूपारे
अकूपारयोः
अकूपारेषु