अकनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अकनीयः
अकनीयौ
अकनीयाः
ಸಂಬೋಧನ
अकनीय
अकनीयौ
अकनीयाः
ದ್ವಿತೀಯಾ
अकनीयम्
अकनीयौ
अकनीयान्
ತೃತೀಯಾ
अकनीयेन
अकनीयाभ्याम्
अकनीयैः
ಚತುರ್ಥೀ
अकनीयाय
अकनीयाभ्याम्
अकनीयेभ्यः
ಪಂಚಮೀ
अकनीयात् / अकनीयाद्
अकनीयाभ्याम्
अकनीयेभ्यः
ಷಷ್ಠೀ
अकनीयस्य
अकनीययोः
अकनीयानाम्
ಸಪ್ತಮೀ
अकनीये
अकनीययोः
अकनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अकनीयः
अकनीयौ
अकनीयाः
ಸಂಬೋಧನ
अकनीय
अकनीयौ
अकनीयाः
ದ್ವಿತೀಯಾ
अकनीयम्
अकनीयौ
अकनीयान्
ತೃತೀಯಾ
अकनीयेन
अकनीयाभ्याम्
अकनीयैः
ಚತುರ್ಥೀ
अकनीयाय
अकनीयाभ्याम्
अकनीयेभ्यः
ಪಂಚಮೀ
अकनीयात् / अकनीयाद्
अकनीयाभ्याम्
अकनीयेभ्यः
ಷಷ್ಠೀ
अकनीयस्य
अकनीययोः
अकनीयानाम्
ಸಪ್ತಮೀ
अकनीये
अकनीययोः
अकनीयेषु


ಇತರರು