अकक ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अककम्
अकके
अककानि
ସମ୍ବୋଧନ
अकक
अकके
अककानि
ଦ୍ୱିତୀୟା
अककम्
अकके
अककानि
ତୃତୀୟା
अककेन
अककाभ्याम्
अककैः
ଚତୁର୍ଥୀ
अककाय
अककाभ्याम्
अककेभ्यः
ପଞ୍ଚମୀ
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
ଷଷ୍ଠୀ
अककस्य
अककयोः
अककानाम्
ସପ୍ତମୀ
अकके
अककयोः
अककेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अककम्
अकके
अककानि
ସମ୍ବୋଧନ
अकक
अकके
अककानि
ଦ୍ୱିତୀୟା
अककम्
अकके
अककानि
ତୃତୀୟା
अककेन
अककाभ्याम्
अककैः
ଚତୁର୍ଥୀ
अककाय
अककाभ्याम्
अककेभ्यः
ପଞ୍ଚମୀ
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
ଷଷ୍ଠୀ
अककस्य
अककयोः
अककानाम्
ସପ୍ତମୀ
अकके
अककयोः
अककेषु
ଅନ୍ୟ