अकक विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अककम्
अकके
अककानि
संबोधन
अकक
अकके
अककानि
द्वितीया
अककम्
अकके
अककानि
तृतीया
अककेन
अककाभ्याम्
अककैः
चतुर्थी
अककाय
अककाभ्याम्
अककेभ्यः
पंचमी
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
षष्ठी
अककस्य
अककयोः
अककानाम्
सप्तमी
अकके
अककयोः
अककेषु
एक
द्वि
अनेक
प्रथमा
अककम्
अकके
अककानि
सम्बोधन
अकक
अकके
अककानि
द्वितीया
अककम्
अकके
अककानि
तृतीया
अककेन
अककाभ्याम्
अककैः
चतुर्थी
अककाय
अककाभ्याम्
अककेभ्यः
पञ्चमी
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
षष्ठी
अककस्य
अककयोः
अककानाम्
सप्तमी
अकके
अककयोः
अककेषु
इतर