अंहितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अंहितव्यः
अंहितव्यौ
अंहितव्याः
ಸಂಬೋಧನ
अंहितव्य
अंहितव्यौ
अंहितव्याः
ದ್ವಿತೀಯಾ
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
ತೃತೀಯಾ
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
ಚತುರ್ಥೀ
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
ಪಂಚಮೀ
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
ಷಷ್ಠೀ
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
ಸಪ್ತಮೀ
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अंहितव्यः
अंहितव्यौ
अंहितव्याः
ಸಂಬೋಧನ
अंहितव्य
अंहितव्यौ
अंहितव्याः
ದ್ವಿತೀಯಾ
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
ತೃತೀಯಾ
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
ಚತುರ್ಥೀ
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
ಪಂಚಮೀ
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
ಷಷ್ಠೀ
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
ಸಪ್ತಮೀ
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु


ಇತರರು