अंहित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अंहितः
अंहितौ
अंहिताः
ಸಂಬೋಧನ
अंहित
अंहितौ
अंहिताः
ದ್ವಿತೀಯಾ
अंहितम्
अंहितौ
अंहितान्
ತೃತೀಯಾ
अंहितेन
अंहिताभ्याम्
अंहितैः
ಚತುರ್ಥೀ
अंहिताय
अंहिताभ्याम्
अंहितेभ्यः
ಪಂಚಮೀ
अंहितात् / अंहिताद्
अंहिताभ्याम्
अंहितेभ्यः
ಷಷ್ಠೀ
अंहितस्य
अंहितयोः
अंहितानाम्
ಸಪ್ತಮೀ
अंहिते
अंहितयोः
अंहितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अंहितः
अंहितौ
अंहिताः
ಸಂಬೋಧನ
अंहित
अंहितौ
अंहिताः
ದ್ವಿತೀಯಾ
अंहितम्
अंहितौ
अंहितान्
ತೃತೀಯಾ
अंहितेन
अंहिताभ्याम्
अंहितैः
ಚತುರ್ಥೀ
अंहिताय
अंहिताभ्याम्
अंहितेभ्यः
ಪಂಚಮೀ
अंहितात् / अंहिताद्
अंहिताभ्याम्
अंहितेभ्यः
ಷಷ್ಠೀ
अंहितस्य
अंहितयोः
अंहितानाम्
ಸಪ್ತಮೀ
अंहिते
अंहितयोः
अंहितेषु


ಇತರರು