अंहनीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अंहनीयम्
अंहनीये
अंहनीयानि
ಸಂಬೋಧನ
अंहनीय
अंहनीये
अंहनीयानि
ದ್ವಿತೀಯಾ
अंहनीयम्
अंहनीये
अंहनीयानि
ತೃತೀಯಾ
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
ಚತುರ್ಥೀ
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
ಪಂಚಮೀ
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
ಷಷ್ಠೀ
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
ಸಪ್ತಮೀ
अंहनीये
अंहनीययोः
अंहनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अंहनीयम्
अंहनीये
अंहनीयानि
ಸಂಬೋಧನ
अंहनीय
अंहनीये
अंहनीयानि
ದ್ವಿತೀಯಾ
अंहनीयम्
अंहनीये
अंहनीयानि
ತೃತೀಯಾ
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
ಚತುರ್ಥೀ
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
ಪಂಚಮೀ
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
ಷಷ್ಠೀ
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
ಸಪ್ತಮೀ
अंहनीये
अंहनीययोः
अंहनीयेषु


ಇತರರು