अंहक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अंहकम्
अंहके
अंहकानि
ಸಂಬೋಧನ
अंहक
अंहके
अंहकानि
ದ್ವಿತೀಯಾ
अंहकम्
अंहके
अंहकानि
ತೃತೀಯಾ
अंहकेन
अंहकाभ्याम्
अंहकैः
ಚತುರ್ಥೀ
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
ಪಂಚಮೀ
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
ಷಷ್ಠೀ
अंहकस्य
अंहकयोः
अंहकानाम्
ಸಪ್ತಮೀ
अंहके
अंहकयोः
अंहकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अंहकम्
अंहके
अंहकानि
ಸಂಬೋಧನ
अंहक
अंहके
अंहकानि
ದ್ವಿತೀಯಾ
अंहकम्
अंहके
अंहकानि
ತೃತೀಯಾ
अंहकेन
अंहकाभ्याम्
अंहकैः
ಚತುರ್ಥೀ
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
ಪಂಚಮೀ
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
ಷಷ್ಠೀ
अंहकस्य
अंहकयोः
अंहकानाम्
ಸಪ್ತಮೀ
अंहके
अंहकयोः
अंहकेषु


ಇತರರು