अंहक विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अंहकम्
अंहके
अंहकानि
संबोधन
अंहक
अंहके
अंहकानि
द्वितीया
अंहकम्
अंहके
अंहकानि
तृतीया
अंहकेन
अंहकाभ्याम्
अंहकैः
चतुर्थी
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
पंचमी
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
षष्ठी
अंहकस्य
अंहकयोः
अंहकानाम्
सप्तमी
अंहके
अंहकयोः
अंहकेषु
 
एक
द्वि
अनेक
प्रथमा
अंहकम्
अंहके
अंहकानि
सम्बोधन
अंहक
अंहके
अंहकानि
द्वितीया
अंहकम्
अंहके
अंहकानि
तृतीया
अंहकेन
अंहकाभ्याम्
अंहकैः
चतुर्थी
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
पञ्चमी
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
षष्ठी
अंहकस्य
अंहकयोः
अंहकानाम्
सप्तमी
अंहके
अंहकयोः
अंहकेषु


इतर