अंसयमाना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अंसयमाना
अंसयमाने
अंसयमानाः
ಸಂಬೋಧನ
अंसयमाने
अंसयमाने
अंसयमानाः
ದ್ವಿತೀಯಾ
अंसयमानाम्
अंसयमाने
अंसयमानाः
ತೃತೀಯಾ
अंसयमानया
अंसयमानाभ्याम्
अंसयमानाभिः
ಚತುರ್ಥೀ
अंसयमानायै
अंसयमानाभ्याम्
अंसयमानाभ्यः
ಪಂಚಮೀ
अंसयमानायाः
अंसयमानाभ्याम्
अंसयमानाभ्यः
ಷಷ್ಠೀ
अंसयमानायाः
अंसयमानयोः
अंसयमानानाम्
ಸಪ್ತಮೀ
अंसयमानायाम्
अंसयमानयोः
अंसयमानासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अंसयमाना
अंसयमाने
अंसयमानाः
ಸಂಬೋಧನ
अंसयमाने
अंसयमाने
अंसयमानाः
ದ್ವಿತೀಯಾ
अंसयमानाम्
अंसयमाने
अंसयमानाः
ತೃತೀಯಾ
अंसयमानया
अंसयमानाभ्याम्
अंसयमानाभिः
ಚತುರ್ಥೀ
अंसयमानायै
अंसयमानाभ्याम्
अंसयमानाभ्यः
ಪಂಚಮೀ
अंसयमानायाः
अंसयमानाभ्याम्
अंसयमानाभ्यः
ಷಷ್ಠೀ
अंसयमानायाः
अंसयमानयोः
अंसयमानानाम्
ಸಪ್ತಮೀ
अंसयमानायाम्
अंसयमानयोः
अंसयमानासु


ಇತರರು