अंसयमाना विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अंसयमाना
अंसयमाने
अंसयमानाः
संबोधन
अंसयमाने
अंसयमाने
अंसयमानाः
द्वितीया
अंसयमानाम्
अंसयमाने
अंसयमानाः
तृतीया
अंसयमानया
अंसयमानाभ्याम्
अंसयमानाभिः
चतुर्थी
अंसयमानायै
अंसयमानाभ्याम्
अंसयमानाभ्यः
पंचमी
अंसयमानायाः
अंसयमानाभ्याम्
अंसयमानाभ्यः
षष्ठी
अंसयमानायाः
अंसयमानयोः
अंसयमानानाम्
सप्तमी
अंसयमानायाम्
अंसयमानयोः
अंसयमानासु
 
एक
द्वि
अनेक
प्रथमा
अंसयमाना
अंसयमाने
अंसयमानाः
सम्बोधन
अंसयमाने
अंसयमाने
अंसयमानाः
द्वितीया
अंसयमानाम्
अंसयमाने
अंसयमानाः
तृतीया
अंसयमानया
अंसयमानाभ्याम्
अंसयमानाभिः
चतुर्थी
अंसयमानायै
अंसयमानाभ्याम्
अंसयमानाभ्यः
पञ्चमी
अंसयमानायाः
अंसयमानाभ्याम्
अंसयमानाभ्यः
षष्ठी
अंसयमानायाः
अंसयमानयोः
अंसयमानानाम्
सप्तमी
अंसयमानायाम्
अंसयमानयोः
अंसयमानासु


इतर