अंसनीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अंसनीयः
अंसनीयौ
अंसनीयाः
संबोधन
अंसनीय
अंसनीयौ
अंसनीयाः
द्वितीया
अंसनीयम्
अंसनीयौ
अंसनीयान्
तृतीया
अंसनीयेन
अंसनीयाभ्याम्
अंसनीयैः
चतुर्थी
अंसनीयाय
अंसनीयाभ्याम्
अंसनीयेभ्यः
पंचमी
अंसनीयात् / अंसनीयाद्
अंसनीयाभ्याम्
अंसनीयेभ्यः
षष्ठी
अंसनीयस्य
अंसनीययोः
अंसनीयानाम्
सप्तमी
अंसनीये
अंसनीययोः
अंसनीयेषु
 
एक
द्वि
अनेक
प्रथमा
अंसनीयः
अंसनीयौ
अंसनीयाः
सम्बोधन
अंसनीय
अंसनीयौ
अंसनीयाः
द्वितीया
अंसनीयम्
अंसनीयौ
अंसनीयान्
तृतीया
अंसनीयेन
अंसनीयाभ्याम्
अंसनीयैः
चतुर्थी
अंसनीयाय
अंसनीयाभ्याम्
अंसनीयेभ्यः
पञ्चमी
अंसनीयात् / अंसनीयाद्
अंसनीयाभ्याम्
अंसनीयेभ्यः
षष्ठी
अंसनीयस्य
अंसनीययोः
अंसनीयानाम्
सप्तमी
अंसनीये
अंसनीययोः
अंसनीयेषु


इतर