अंशकरण विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अंशकरणः
अंशकरणौ
अंशकरणाः
संबोधन
अंशकरण
अंशकरणौ
अंशकरणाः
द्वितीया
अंशकरणम्
अंशकरणौ
अंशकरणान्
तृतीया
अंशकरणेन
अंशकरणाभ्याम्
अंशकरणैः
चतुर्थी
अंशकरणाय
अंशकरणाभ्याम्
अंशकरणेभ्यः
पंचमी
अंशकरणात् / अंशकरणाद्
अंशकरणाभ्याम्
अंशकरणेभ्यः
षष्ठी
अंशकरणस्य
अंशकरणयोः
अंशकरणानाम्
सप्तमी
अंशकरणे
अंशकरणयोः
अंशकरणेषु
 
एक
द्वि
अनेक
प्रथमा
अंशकरणः
अंशकरणौ
अंशकरणाः
सम्बोधन
अंशकरण
अंशकरणौ
अंशकरणाः
द्वितीया
अंशकरणम्
अंशकरणौ
अंशकरणान्
तृतीया
अंशकरणेन
अंशकरणाभ्याम्
अंशकरणैः
चतुर्थी
अंशकरणाय
अंशकरणाभ्याम्
अंशकरणेभ्यः
पञ्चमी
अंशकरणात् / अंशकरणाद्
अंशकरणाभ्याम्
अंशकरणेभ्यः
षष्ठी
अंशकरणस्य
अंशकरणयोः
अंशकरणानाम्
सप्तमी
अंशकरणे
अंशकरणयोः
अंशकरणेषु