स्तम्भ् ଧାତୁ ରୂପ - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - କର୍ତରି ପ୍ରୟୋଗ ବିଧିଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
स्तभ्नुवीत / स्तभ्नीत
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीरन् / स्तभ्नीरन्
ମଧ୍ୟମ
स्तभ्नुवीथाः / स्तभ्नीथाः
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
ଉତ୍ତମ
स्तभ्नुवीय / स्तभ्नीय
स्तभ्नुवीवहि / स्तभ्नीवहि
स्तभ्नुवीमहि / स्तभ्नीमहि