सम् + आङ् + ख्या ଧାତୁ ରୂପ - ବିଧିଲିଙ୍ ଲକାର
ख्या प्रकथने - अदादिः
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
समाख्यायात् / समाख्यायाद्
समाख्यायाताम्
समाख्यायुः
ମଧ୍ୟମ
समाख्यायाः
समाख्यायातम्
समाख्यायात
ଉତ୍ତମ
समाख्यायाम्
समाख्यायाव
समाख्यायाम
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
समाख्यायेत
समाख्यायेयाताम्
समाख्यायेरन्
ମଧ୍ୟମ
समाख्यायेथाः
समाख्यायेयाथाम्
समाख्यायेध्वम्
ଉତ୍ତମ
समाख्यायेय
समाख्यायेवहि
समाख्यायेमहि
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ
अनु + आङ्
अनु + वि + आङ्
अनु + सम्
अभि + आङ्
उत् + आङ्
उप + आङ्
उप + सम्
निर् + उप + आङ्
परि + सम्
प्र + सम्
प्रति + आङ्
प्रति + सम्
वि + आङ्
सम् + आङ्