श्चुत् ଧାତୁ ରୂପ - श्चुतिँर् आसेचने इत्येके - भ्वादिः - କର୍ତରି ପ୍ରୟୋଗ ଲୁଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अश्चुतत् / अश्चुतद् / अश्चोतीत् / अश्चोतीद्
अश्चुतताम् / अश्चोतिष्टाम्
अश्चुतन् / अश्चोतिषुः
ମଧ୍ୟମ
अश्चुतः / अश्चोतीः
अश्चुततम् / अश्चोतिष्टम्
अश्चुतत / अश्चोतिष्ट
ଉତ୍ତମ
अश्चुतम् / अश्चोतिषम्
अश्चुताव / अश्चोतिष्व
अश्चुताम / अश्चोतिष्म