रभ् + सन् + णिच् ଧାତୁ ରୂପ - रभँ राभस्ये - भ्वादिः - ଲିଟ୍ ଲକାର


 
 

କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रिप्सयाञ्चकार / रिप्सयांचकार / रिप्सयाम्बभूव / रिप्सयांबभूव / रिप्सयामास
रिप्सयाञ्चक्रतुः / रिप्सयांचक्रतुः / रिप्सयाम्बभूवतुः / रिप्सयांबभूवतुः / रिप्सयामासतुः
रिप्सयाञ्चक्रुः / रिप्सयांचक्रुः / रिप्सयाम्बभूवुः / रिप्सयांबभूवुः / रिप्सयामासुः
ମଧ୍ୟମ
रिप्सयाञ्चकर्थ / रिप्सयांचकर्थ / रिप्सयाम्बभूविथ / रिप्सयांबभूविथ / रिप्सयामासिथ
रिप्सयाञ्चक्रथुः / रिप्सयांचक्रथुः / रिप्सयाम्बभूवथुः / रिप्सयांबभूवथुः / रिप्सयामासथुः
रिप्सयाञ्चक्र / रिप्सयांचक्र / रिप्सयाम्बभूव / रिप्सयांबभूव / रिप्सयामास
ଉତ୍ତମ
रिप्सयाञ्चकर / रिप्सयांचकर / रिप्सयाञ्चकार / रिप्सयांचकार / रिप्सयाम्बभूव / रिप्सयांबभूव / रिप्सयामास
रिप्सयाञ्चकृव / रिप्सयांचकृव / रिप्सयाम्बभूविव / रिप्सयांबभूविव / रिप्सयामासिव
रिप्सयाञ्चकृम / रिप्सयांचकृम / रिप्सयाम्बभूविम / रिप्सयांबभूविम / रिप्सयामासिम
 

କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रिप्सयाञ्चक्रे / रिप्सयांचक्रे / रिप्सयाम्बभूव / रिप्सयांबभूव / रिप्सयामास
रिप्सयाञ्चक्राते / रिप्सयांचक्राते / रिप्सयाम्बभूवतुः / रिप्सयांबभूवतुः / रिप्सयामासतुः
रिप्सयाञ्चक्रिरे / रिप्सयांचक्रिरे / रिप्सयाम्बभूवुः / रिप्सयांबभूवुः / रिप्सयामासुः
ମଧ୍ୟମ
रिप्सयाञ्चकृषे / रिप्सयांचकृषे / रिप्सयाम्बभूविथ / रिप्सयांबभूविथ / रिप्सयामासिथ
रिप्सयाञ्चक्राथे / रिप्सयांचक्राथे / रिप्सयाम्बभूवथुः / रिप्सयांबभूवथुः / रिप्सयामासथुः
रिप्सयाञ्चकृढ्वे / रिप्सयांचकृढ्वे / रिप्सयाम्बभूव / रिप्सयांबभूव / रिप्सयामास
ଉତ୍ତମ
रिप्सयाञ्चक्रे / रिप्सयांचक्रे / रिप्सयाम्बभूव / रिप्सयांबभूव / रिप्सयामास
रिप्सयाञ्चकृवहे / रिप्सयांचकृवहे / रिप्सयाम्बभूविव / रिप्सयांबभूविव / रिप्सयामासिव
रिप्सयाञ्चकृमहे / रिप्सयांचकृमहे / रिप्सयाम्बभूविम / रिप्सयांबभूविम / रिप्सयामासिम
 

କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रिप्सयाञ्चक्रे / रिप्सयांचक्रे / रिप्सयाम्बभूवे / रिप्सयांबभूवे / रिप्सयामाहे
रिप्सयाञ्चक्राते / रिप्सयांचक्राते / रिप्सयाम्बभूवाते / रिप्सयांबभूवाते / रिप्सयामासाते
रिप्सयाञ्चक्रिरे / रिप्सयांचक्रिरे / रिप्सयाम्बभूविरे / रिप्सयांबभूविरे / रिप्सयामासिरे
ମଧ୍ୟମ
रिप्सयाञ्चकृषे / रिप्सयांचकृषे / रिप्सयाम्बभूविषे / रिप्सयांबभूविषे / रिप्सयामासिषे
रिप्सयाञ्चक्राथे / रिप्सयांचक्राथे / रिप्सयाम्बभूवाथे / रिप्सयांबभूवाथे / रिप्सयामासाथे
रिप्सयाञ्चकृढ्वे / रिप्सयांचकृढ्वे / रिप्सयाम्बभूविध्वे / रिप्सयांबभूविध्वे / रिप्सयाम्बभूविढ्वे / रिप्सयांबभूविढ्वे / रिप्सयामासिध्वे
ଉତ୍ତମ
रिप्सयाञ्चक्रे / रिप्सयांचक्रे / रिप्सयाम्बभूवे / रिप्सयांबभूवे / रिप्सयामाहे
रिप्सयाञ्चकृवहे / रिप्सयांचकृवहे / रिप्सयाम्बभूविवहे / रिप्सयांबभूविवहे / रिप्सयामासिवहे
रिप्सयाञ्चकृमहे / रिप्सयांचकृमहे / रिप्सयाम्बभूविमहे / रिप्सयांबभूविमहे / रिप्सयामासिमहे
 


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ