रभ् + यङ्लुक् + णिच् ଧାତୁ ରୂପ - रभँ राभस्ये - भ्वादिः - କର୍ମଣି ପ୍ରୟୋଗ ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रारम्भिषीष्ट / रारम्भयिषीष्ट
रारम्भिषीयास्ताम् / रारम्भयिषीयास्ताम्
रारम्भिषीरन् / रारम्भयिषीरन्
ମଧ୍ୟମ
रारम्भिषीष्ठाः / रारम्भयिषीष्ठाः
रारम्भिषीयास्थाम् / रारम्भयिषीयास्थाम्
रारम्भिषीध्वम् / रारम्भयिषीढ्वम् / रारम्भयिषीध्वम्
ଉତ୍ତମ
रारम्भिषीय / रारम्भयिषीय
रारम्भिषीवहि / रारम्भयिषीवहि
रारम्भिषीमहि / रारम्भयिषीमहि