रभ् + णिच् + सन् ଧାତୁ ରୂପ - रभँ राभस्ये - भ्वादिः - ଲିଟ୍ ଲକାର


 
 

କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रिरम्भयिषाञ्चकार / रिरम्भयिषांचकार / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चक्रतुः / रिरम्भयिषांचक्रतुः / रिरम्भयिषाम्बभूवतुः / रिरम्भयिषांबभूवतुः / रिरम्भयिषामासतुः
रिरम्भयिषाञ्चक्रुः / रिरम्भयिषांचक्रुः / रिरम्भयिषाम्बभूवुः / रिरम्भयिषांबभूवुः / रिरम्भयिषामासुः
ମଧ୍ୟମ
रिरम्भयिषाञ्चकर्थ / रिरम्भयिषांचकर्थ / रिरम्भयिषाम्बभूविथ / रिरम्भयिषांबभूविथ / रिरम्भयिषामासिथ
रिरम्भयिषाञ्चक्रथुः / रिरम्भयिषांचक्रथुः / रिरम्भयिषाम्बभूवथुः / रिरम्भयिषांबभूवथुः / रिरम्भयिषामासथुः
रिरम्भयिषाञ्चक्र / रिरम्भयिषांचक्र / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
ଉତ୍ତମ
रिरम्भयिषाञ्चकर / रिरम्भयिषांचकर / रिरम्भयिषाञ्चकार / रिरम्भयिषांचकार / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चकृव / रिरम्भयिषांचकृव / रिरम्भयिषाम्बभूविव / रिरम्भयिषांबभूविव / रिरम्भयिषामासिव
रिरम्भयिषाञ्चकृम / रिरम्भयिषांचकृम / रिरम्भयिषाम्बभूविम / रिरम्भयिषांबभूविम / रिरम्भयिषामासिम
 

କର୍ତରି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चक्राते / रिरम्भयिषांचक्राते / रिरम्भयिषाम्बभूवतुः / रिरम्भयिषांबभूवतुः / रिरम्भयिषामासतुः
रिरम्भयिषाञ्चक्रिरे / रिरम्भयिषांचक्रिरे / रिरम्भयिषाम्बभूवुः / रिरम्भयिषांबभूवुः / रिरम्भयिषामासुः
ମଧ୍ୟମ
रिरम्भयिषाञ्चकृषे / रिरम्भयिषांचकृषे / रिरम्भयिषाम्बभूविथ / रिरम्भयिषांबभूविथ / रिरम्भयिषामासिथ
रिरम्भयिषाञ्चक्राथे / रिरम्भयिषांचक्राथे / रिरम्भयिषाम्बभूवथुः / रिरम्भयिषांबभूवथुः / रिरम्भयिषामासथुः
रिरम्भयिषाञ्चकृढ्वे / रिरम्भयिषांचकृढ्वे / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
ଉତ୍ତମ
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चकृवहे / रिरम्भयिषांचकृवहे / रिरम्भयिषाम्बभूविव / रिरम्भयिषांबभूविव / रिरम्भयिषामासिव
रिरम्भयिषाञ्चकृमहे / रिरम्भयिषांचकृमहे / रिरम्भयिषाम्बभूविम / रिरम्भयिषांबभूविम / रिरम्भयिषामासिम
 

କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूवे / रिरम्भयिषांबभूवे / रिरम्भयिषामाहे
रिरम्भयिषाञ्चक्राते / रिरम्भयिषांचक्राते / रिरम्भयिषाम्बभूवाते / रिरम्भयिषांबभूवाते / रिरम्भयिषामासाते
रिरम्भयिषाञ्चक्रिरे / रिरम्भयिषांचक्रिरे / रिरम्भयिषाम्बभूविरे / रिरम्भयिषांबभूविरे / रिरम्भयिषामासिरे
ମଧ୍ୟମ
रिरम्भयिषाञ्चकृषे / रिरम्भयिषांचकृषे / रिरम्भयिषाम्बभूविषे / रिरम्भयिषांबभूविषे / रिरम्भयिषामासिषे
रिरम्भयिषाञ्चक्राथे / रिरम्भयिषांचक्राथे / रिरम्भयिषाम्बभूवाथे / रिरम्भयिषांबभूवाथे / रिरम्भयिषामासाथे
रिरम्भयिषाञ्चकृढ्वे / रिरम्भयिषांचकृढ्वे / रिरम्भयिषाम्बभूविध्वे / रिरम्भयिषांबभूविध्वे / रिरम्भयिषाम्बभूविढ्वे / रिरम्भयिषांबभूविढ्वे / रिरम्भयिषामासिध्वे
ଉତ୍ତମ
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूवे / रिरम्भयिषांबभूवे / रिरम्भयिषामाहे
रिरम्भयिषाञ्चकृवहे / रिरम्भयिषांचकृवहे / रिरम्भयिषाम्बभूविवहे / रिरम्भयिषांबभूविवहे / रिरम्भयिषामासिवहे
रिरम्भयिषाञ्चकृमहे / रिरम्भयिषांचकृमहे / रिरम्भयिषाम्बभूविमहे / रिरम्भयिषांबभूविमहे / रिरम्भयिषामासिमहे
 


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ