मृज् ଧାତୁ ରୂପ - କର୍ତରି ପ୍ରୟୋଗ ଲୃଟ୍ ଲକାର ପରସ୍ମୈପଦ

मृजूँ शौचालङ्कारयोः - चुरादिः

 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
मार्जयिष्यति / मार्जिष्यति / मार्क्ष्यति
मार्जयिष्यतः / मार्जिष्यतः / मार्क्ष्यतः
मार्जयिष्यन्ति / मार्जिष्यन्ति / मार्क्ष्यन्ति
ମଧ୍ୟମ
मार्जयिष्यसि / मार्जिष्यसि / मार्क्ष्यसि
मार्जयिष्यथः / मार्जिष्यथः / मार्क्ष्यथः
मार्जयिष्यथ / मार्जिष्यथ / मार्क्ष्यथ
ଉତ୍ତମ
मार्जयिष्यामि / मार्जिष्यामि / मार्क्ष्यामि
मार्जयिष्यावः / मार्जिष्यावः / मार्क्ष्यावः
मार्जयिष्यामः / मार्जिष्यामः / मार्क्ष्यामः