मङ्घ् + यङ्लुक् + सन् + णिच् ଧାତୁ ରୂପ - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - କର୍ତରି ପ୍ରୟୋଗ ଲିଟ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
मामङ्घिषयाञ्चक्रे / मामङ्घिषयांचक्रे / मामङ्घिषयाम्बभूव / मामङ्घिषयांबभूव / मामङ्घिषयामास
मामङ्घिषयाञ्चक्राते / मामङ्घिषयांचक्राते / मामङ्घिषयाम्बभूवतुः / मामङ्घिषयांबभूवतुः / मामङ्घिषयामासतुः
मामङ्घिषयाञ्चक्रिरे / मामङ्घिषयांचक्रिरे / मामङ्घिषयाम्बभूवुः / मामङ्घिषयांबभूवुः / मामङ्घिषयामासुः
ମଧ୍ୟମ
मामङ्घिषयाञ्चकृषे / मामङ्घिषयांचकृषे / मामङ्घिषयाम्बभूविथ / मामङ्घिषयांबभूविथ / मामङ्घिषयामासिथ
मामङ्घिषयाञ्चक्राथे / मामङ्घिषयांचक्राथे / मामङ्घिषयाम्बभूवथुः / मामङ्घिषयांबभूवथुः / मामङ्घिषयामासथुः
मामङ्घिषयाञ्चकृढ्वे / मामङ्घिषयांचकृढ्वे / मामङ्घिषयाम्बभूव / मामङ्घिषयांबभूव / मामङ्घिषयामास
ଉତ୍ତମ
मामङ्घिषयाञ्चक्रे / मामङ्घिषयांचक्रे / मामङ्घिषयाम्बभूव / मामङ्घिषयांबभूव / मामङ्घिषयामास
मामङ्घिषयाञ्चकृवहे / मामङ्घिषयांचकृवहे / मामङ्घिषयाम्बभूविव / मामङ्घिषयांबभूविव / मामङ्घिषयामासिव
मामङ्घिषयाञ्चकृमहे / मामङ्घिषयांचकृमहे / मामङ्घिषयाम्बभूविम / मामङ्घिषयांबभूविम / मामङ्घिषयामासिम