मङ्घ् + णिच् + सन् + णिच् ଧାତୁ ରୂପ - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - କର୍ତରି ପ୍ରୟୋଗ ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
मिमङ्घयिषयिषीष्ट
मिमङ्घयिषयिषीयास्ताम्
मिमङ्घयिषयिषीरन्
ମଧ୍ୟମ
मिमङ्घयिषयिषीष्ठाः
मिमङ्घयिषयिषीयास्थाम्
मिमङ्घयिषयिषीढ्वम् / मिमङ्घयिषयिषीध्वम्
ଉତ୍ତମ
मिमङ्घयिषयिषीय
मिमङ्घयिषयिषीवहि
मिमङ्घयिषयिषीमहि