दल् ଧାତୁ ରୂପ - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - କର୍ତରି ପ୍ରୟୋଗ ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अदलयिष्यत / अदालयिष्यत / अदलिष्यत
अदलयिष्येताम् / अदालयिष्येताम् / अदलिष्येताम्
अदलयिष्यन्त / अदालयिष्यन्त / अदलिष्यन्त
ମଧ୍ୟମ
अदलयिष्यथाः / अदालयिष्यथाः / अदलिष्यथाः
अदलयिष्येथाम् / अदालयिष्येथाम् / अदलिष्येथाम्
अदलयिष्यध्वम् / अदालयिष्यध्वम् / अदलिष्यध्वम्
ଉତ୍ତମ
अदलयिष्ये / अदालयिष्ये / अदलिष्ये
अदलयिष्यावहि / अदालयिष्यावहि / अदलिष्यावहि
अदलयिष्यामहि / अदालयिष्यामहि / अदलिष्यामहि