चि ଧାତୁ ରୂପ - चिञ् चयने - चुरादिः - କର୍ତରି ପ୍ରୟୋଗ


 
 

ଲଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲିଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲିଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୋଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ବିଧିଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ବିଧିଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
ମଧ୍ୟମ
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
ଉତ୍ତମ
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः
 

ଲଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयते / चययते
चपयेते / चययेते
चपयन्ते / चययन्ते
ମଧ୍ୟମ
चपयसे / चययसे
चपयेथे / चययेथे
चपयध्वे / चययध्वे
ଉତ୍ତମ
चपये / चयये
चपयावहे / चययावहे
चपयामहे / चययामहे
 

ଲିଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
ମଧ୍ୟମ
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
ଉତ୍ତମ
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

ଲିଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्राते / चपयांचक्राते / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्राते / चययांचक्राते / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रिरे / चपयांचक्रिरे / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रिरे / चययांचक्रिरे / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
ମଧ୍ୟମ
चपयाञ्चकृषे / चपयांचकृषे / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकृषे / चययांचकृषे / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्राथे / चपयांचक्राथे / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्राथे / चययांचक्राथे / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चकृढ्वे / चपयांचकृढ्वे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकृढ्वे / चययांचकृढ्वे / चययाम्बभूव / चययांबभूव / चययामास
ଉତ୍ତମ
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृवहे / चपयांचकृवहे / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृवहे / चययांचकृवहे / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृमहे / चपयांचकृमहे / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृमहे / चययांचकृमहे / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

ଲୁଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
ମଧ୍ୟମ
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
ଉତ୍ତମ
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः
 

ଲୁଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
ମଧ୍ୟମ
चपयितासे / चययितासे
चपयितासाथे / चययितासाथे
चपयिताध्वे / चययिताध्वे
ଉତ୍ତମ
चपयिताहे / चययिताहे
चपयितास्वहे / चययितास्वहे
चपयितास्महे / चययितास्महे
 

ଲୃଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
ମଧ୍ୟମ
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
ଉତ୍ତମ
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः
 

ଲୃଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयिष्यते / चययिष्यते
चपयिष्येते / चययिष्येते
चपयिष्यन्ते / चययिष्यन्ते
ମଧ୍ୟମ
चपयिष्यसे / चययिष्यसे
चपयिष्येथे / चययिष्येथे
चपयिष्यध्वे / चययिष्यध्वे
ଉତ୍ତମ
चपयिष्ये / चययिष्ये
चपयिष्यावहे / चययिष्यावहे
चपयिष्यामहे / चययिष्यामहे
 

ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
ମଧ୍ୟମ
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
ଉତ୍ତମ
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम
 

ଲୋଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयताम् / चययताम्
चपयेताम् / चययेताम्
चपयन्ताम् / चययन्ताम्
ମଧ୍ୟମ
चपयस्व / चययस्व
चपयेथाम् / चययेथाम्
चपयध्वम् / चययध्वम्
ଉତ୍ତମ
चपयै / चययै
चपयावहै / चययावहै
चपयामहै / चययामहै
 

ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
ମଧ୍ୟମ
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
ଉତ୍ତମ
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम
 

ଲଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अचपयत / अचययत
अचपयेताम् / अचययेताम्
अचपयन्त / अचययन्त
ମଧ୍ୟମ
अचपयथाः / अचययथाः
अचपयेथाम् / अचययेथाम्
अचपयध्वम् / अचययध्वम्
ଉତ୍ତମ
अचपये / अचयये
अचपयावहि / अचययावहि
अचपयामहि / अचययामहि
 

ବିଧିଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
ମଧ୍ୟମ
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
ଉତ୍ତମ
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम
 

ବିଧିଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयेत / चययेत
चपयेयाताम् / चययेयाताम्
चपयेरन् / चययेरन्
ମଧ୍ୟମ
चपयेथाः / चययेथाः
चपयेयाथाम् / चययेयाथाम्
चपयेध्वम् / चययेध्वम्
ଉତ୍ତମ
चपयेय / चययेय
चपयेवहि / चययेवहि
चपयेमहि / चययेमहि
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
ମଧ୍ୟମ
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
ଉତ୍ତମ
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चपयिषीष्ट / चययिषीष्ट
चपयिषीयास्ताम् / चययिषीयास्ताम्
चपयिषीरन् / चययिषीरन्
ମଧ୍ୟମ
चपयिषीष्ठाः / चययिषीष्ठाः
चपयिषीयास्थाम् / चययिषीयास्थाम्
चपयिषीढ्वम् / चपयिषीध्वम् / चययिषीढ्वम् / चययिषीध्वम्
ଉତ୍ତମ
चपयिषीय / चययिषीय
चपयिषीवहि / चययिषीवहि
चपयिषीमहि / चययिषीमहि
 

ଲୁଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचीचपताम् / अचीचयताम्
अचीचपन् / अचीचयन्
ମଧ୍ୟମ
अचीचपः / अचीचयः
अचीचपतम् / अचीचयतम्
अचीचपत / अचीचयत
ଉତ୍ତମ
अचीचपम् / अचीचयम्
अचीचपाव / अचीचयाव
अचीचपाम / अचीचयाम
 

ଲୁଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अचीचपत / अचीचयत
अचीचपेताम् / अचीचयेताम्
अचीचपन्त / अचीचयन्त
ମଧ୍ୟମ
अचीचपथाः / अचीचयथाः
अचीचपेथाम् / अचीचयेथाम्
अचीचपध्वम् / अचीचयध्वम्
ଉତ୍ତମ
अचीचपे / अचीचये
अचीचपावहि / अचीचयावहि
अचीचपामहि / अचीचयामहि
 

ଲୃଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
ମଧ୍ୟମ
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
ଉତ୍ତମ
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम
 

ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अचपयिष्यत / अचययिष्यत
अचपयिष्येताम् / अचययिष्येताम्
अचपयिष्यन्त / अचययिष्यन्त
ମଧ୍ୟମ
अचपयिष्यथाः / अचययिष्यथाः
अचपयिष्येथाम् / अचययिष्येथाम्
अचपयिष्यध्वम् / अचययिष्यध्वम्
ଉତ୍ତମ
अचपयिष्ये / अचययिष्ये
अचपयिष्यावहि / अचययिष्यावहि
अचपयिष्यामहि / अचययिष्यामहि