गुप् ଧାତୁ ରୂପ - गुपँ भाषार्थः - चुरादिः - କର୍ତରି ପ୍ରୟୋଗ


 
 

ଲଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲିଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲିଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୋଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ବିଧିଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ବିଧିଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୁଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 

ଲଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयति / गोपति
गोपयतः / गोपतः
गोपयन्ति / गोपन्ति
ମଧ୍ୟମ
गोपयसि / गोपसि
गोपयथः / गोपथः
गोपयथ / गोपथ
ଉତ୍ତମ
गोपयामि / गोपामि
गोपयावः / गोपावः
गोपयामः / गोपामः
 

ଲଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयते / गोपते
गोपयेते / गोपेते
गोपयन्ते / गोपन्ते
ମଧ୍ୟମ
गोपयसे / गोपसे
गोपयेथे / गोपेथे
गोपयध्वे / गोपध्वे
ଉତ୍ତମ
गोपये / गोपे
गोपयावहे / गोपावहे
गोपयामहे / गोपामहे
 

ଲିଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चक्रतुः / गोपयांचक्रतुः / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपतुः
गोपयाञ्चक्रुः / गोपयांचक्रुः / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपुः
ମଧ୍ୟମ
गोपयाञ्चकर्थ / गोपयांचकर्थ / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगोपिथ
गोपयाञ्चक्रथुः / गोपयांचक्रथुः / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपथुः
गोपयाञ्चक्र / गोपयांचक्र / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुप
ଉତ୍ତମ
गोपयाञ्चकर / गोपयांचकर / गोपयाञ्चकार / गोपयांचकार / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगोप
गोपयाञ्चकृव / गोपयांचकृव / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिव
गोपयाञ्चकृम / गोपयांचकृम / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिम
 

ଲିଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चक्राते / गोपयांचक्राते / गोपयाम्बभूवतुः / गोपयांबभूवतुः / गोपयामासतुः / जुगुपाते
गोपयाञ्चक्रिरे / गोपयांचक्रिरे / गोपयाम्बभूवुः / गोपयांबभूवुः / गोपयामासुः / जुगुपिरे
ମଧ୍ୟମ
गोपयाञ्चकृषे / गोपयांचकृषे / गोपयाम्बभूविथ / गोपयांबभूविथ / गोपयामासिथ / जुगुपिषे
गोपयाञ्चक्राथे / गोपयांचक्राथे / गोपयाम्बभूवथुः / गोपयांबभूवथुः / गोपयामासथुः / जुगुपाथे
गोपयाञ्चकृढ्वे / गोपयांचकृढ्वे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपिध्वे
ଉତ୍ତମ
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूव / गोपयांबभूव / गोपयामास / जुगुपे
गोपयाञ्चकृवहे / गोपयांचकृवहे / गोपयाम्बभूविव / गोपयांबभूविव / गोपयामासिव / जुगुपिवहे
गोपयाञ्चकृमहे / गोपयांचकृमहे / गोपयाम्बभूविम / गोपयांबभूविम / गोपयामासिम / जुगुपिमहे
 

ଲୁଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
ମଧ୍ୟମ
गोपयितासि / गोपितासि
गोपयितास्थः / गोपितास्थः
गोपयितास्थ / गोपितास्थ
ଉତ୍ତମ
गोपयितास्मि / गोपितास्मि
गोपयितास्वः / गोपितास्वः
गोपयितास्मः / गोपितास्मः
 

ଲୁଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयिता / गोपिता
गोपयितारौ / गोपितारौ
गोपयितारः / गोपितारः
ମଧ୍ୟମ
गोपयितासे / गोपितासे
गोपयितासाथे / गोपितासाथे
गोपयिताध्वे / गोपिताध्वे
ଉତ୍ତମ
गोपयिताहे / गोपिताहे
गोपयितास्वहे / गोपितास्वहे
गोपयितास्महे / गोपितास्महे
 

ଲୃଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयिष्यति / गोपिष्यति
गोपयिष्यतः / गोपिष्यतः
गोपयिष्यन्ति / गोपिष्यन्ति
ମଧ୍ୟମ
गोपयिष्यसि / गोपिष्यसि
गोपयिष्यथः / गोपिष्यथः
गोपयिष्यथ / गोपिष्यथ
ଉତ୍ତମ
गोपयिष्यामि / गोपिष्यामि
गोपयिष्यावः / गोपिष्यावः
गोपयिष्यामः / गोपिष्यामः
 

ଲୃଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयिष्यते / गोपिष्यते
गोपयिष्येते / गोपिष्येते
गोपयिष्यन्ते / गोपिष्यन्ते
ମଧ୍ୟମ
गोपयिष्यसे / गोपिष्यसे
गोपयिष्येथे / गोपिष्येथे
गोपयिष्यध्वे / गोपिष्यध्वे
ଉତ୍ତମ
गोपयिष्ये / गोपिष्ये
गोपयिष्यावहे / गोपिष्यावहे
गोपयिष्यामहे / गोपिष्यामहे
 

ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
गोपयताम् / गोपताम्
गोपयन्तु / गोपन्तु
ମଧ୍ୟମ
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
गोपयतम् / गोपतम्
गोपयत / गोपत
ଉତ୍ତମ
गोपयानि / गोपानि
गोपयाव / गोपाव
गोपयाम / गोपाम
 

ଲୋଟ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयताम् / गोपताम्
गोपयेताम् / गोपेताम्
गोपयन्ताम् / गोपन्ताम्
ମଧ୍ୟମ
गोपयस्व / गोपस्व
गोपयेथाम् / गोपेथाम्
गोपयध्वम् / गोपध्वम्
ଉତ୍ତମ
गोपयै / गोपै
गोपयावहै / गोपावहै
गोपयामहै / गोपामहै
 

ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अगोपयताम् / अगोपताम्
अगोपयन् / अगोपन्
ମଧ୍ୟମ
अगोपयः / अगोपः
अगोपयतम् / अगोपतम्
अगोपयत / अगोपत
ଉତ୍ତମ
अगोपयम् / अगोपम्
अगोपयाव / अगोपाव
अगोपयाम / अगोपाम
 

ଲଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अगोपयत / अगोपत
अगोपयेताम् / अगोपेताम्
अगोपयन्त / अगोपन्त
ମଧ୍ୟମ
अगोपयथाः / अगोपथाः
अगोपयेथाम् / अगोपेथाम्
अगोपयध्वम् / अगोपध्वम्
ଉତ୍ତମ
अगोपये / अगोपे
अगोपयावहि / अगोपावहि
अगोपयामहि / अगोपामहि
 

ବିଧିଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयेत् / गोपयेद् / गोपेत् / गोपेद्
गोपयेताम् / गोपेताम्
गोपयेयुः / गोपेयुः
ମଧ୍ୟମ
गोपयेः / गोपेः
गोपयेतम् / गोपेतम्
गोपयेत / गोपेत
ଉତ୍ତମ
गोपयेयम् / गोपेयम्
गोपयेव / गोपेव
गोपयेम / गोपेम
 

ବିଧିଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयेत / गोपेत
गोपयेयाताम् / गोपेयाताम्
गोपयेरन् / गोपेरन्
ମଧ୍ୟମ
गोपयेथाः / गोपेथाः
गोपयेयाथाम् / गोपेयाथाम्
गोपयेध्वम् / गोपेध्वम्
ଉତ୍ତମ
गोपयेय / गोपेय
गोपयेवहि / गोपेवहि
गोपयेमहि / गोपेमहि
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोप्यात् / गोप्याद् / गुप्यात् / गुप्याद्
गोप्यास्ताम् / गुप्यास्ताम्
गोप्यासुः / गुप्यासुः
ମଧ୍ୟମ
गोप्याः / गुप्याः
गोप्यास्तम् / गुप्यास्तम्
गोप्यास्त / गुप्यास्त
ଉତ୍ତମ
गोप्यासम् / गुप्यासम्
गोप्यास्व / गुप्यास्व
गोप्यास्म / गुप्यास्म
 

ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
गोपयिषीष्ट / गोपिषीष्ट
गोपयिषीयास्ताम् / गोपिषीयास्ताम्
गोपयिषीरन् / गोपिषीरन्
ମଧ୍ୟମ
गोपयिषीष्ठाः / गोपिषीष्ठाः
गोपयिषीयास्थाम् / गोपिषीयास्थाम्
गोपयिषीढ्वम् / गोपयिषीध्वम् / गोपिषीध्वम्
ଉତ୍ତମ
गोपयिषीय / गोपिषीय
गोपयिषीवहि / गोपिषीवहि
गोपयिषीमहि / गोपिषीमहि
 

ଲୁଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अजूगुपत् / अजूगुपद् / अगोपीत् / अगोपीद्
अजूगुपताम् / अगोपिष्टाम्
अजूगुपन् / अगोपिषुः
ମଧ୍ୟମ
अजूगुपः / अगोपीः
अजूगुपतम् / अगोपिष्टम्
अजूगुपत / अगोपिष्ट
ଉତ୍ତମ
अजूगुपम् / अगोपिषम्
अजूगुपाव / अगोपिष्व
अजूगुपाम / अगोपिष्म
 

ଲୁଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अजूगुपत / अगोपिष्ट
अजूगुपेताम् / अगोपिषाताम्
अजूगुपन्त / अगोपिषत
ମଧ୍ୟମ
अजूगुपथाः / अगोपिष्ठाः
अजूगुपेथाम् / अगोपिषाथाम्
अजूगुपध्वम् / अगोपिढ्वम्
ଉତ୍ତମ
अजूगुपे / अगोपिषि
अजूगुपावहि / अगोपिष्वहि
अजूगुपामहि / अगोपिष्महि
 

ଲୃଙ୍ ଲକାର ପରସ୍ମୈପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अगोपयिष्यत् / अगोपयिष्यद् / अगोपिष्यत् / अगोपिष्यद्
अगोपयिष्यताम् / अगोपिष्यताम्
अगोपयिष्यन् / अगोपिष्यन्
ମଧ୍ୟମ
अगोपयिष्यः / अगोपिष्यः
अगोपयिष्यतम् / अगोपिष्यतम्
अगोपयिष्यत / अगोपिष्यत
ଉତ୍ତମ
अगोपयिष्यम् / अगोपिष्यम्
अगोपयिष्याव / अगोपिष्याव
अगोपयिष्याम / अगोपिष्याम
 

ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ

 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अगोपयिष्यत / अगोपिष्यत
अगोपयिष्येताम् / अगोपिष्येताम्
अगोपयिष्यन्त / अगोपिष्यन्त
ମଧ୍ୟମ
अगोपयिष्यथाः / अगोपिष्यथाः
अगोपयिष्येथाम् / अगोपिष्येथाम्
अगोपयिष्यध्वम् / अगोपिष्यध्वम्
ଉତ୍ତମ
अगोपयिष्ये / अगोपिष्ये
अगोपयिष्यावहि / अगोपिष्यावहि
अगोपयिष्यामहि / अगोपिष्यामहि