क्लिन्द् ଧାତୁ ରୂପ - क्लिदिँ परिदेवने - भ्वादिः - ଲଙ୍ ଲକାର
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अक्लिन्दत् / अक्लिन्दद्
अक्लिन्दताम्
अक्लिन्दन्
ମଧ୍ୟମ
अक्लिन्दः
अक्लिन्दतम्
अक्लिन्दत
ଉତ୍ତମ
अक्लिन्दम्
अक्लिन्दाव
अक्लिन्दाम
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अक्लिन्द्यत
अक्लिन्द्येताम्
अक्लिन्द्यन्त
ମଧ୍ୟମ
अक्लिन्द्यथाः
अक्लिन्द्येथाम्
अक्लिन्द्यध्वम्
ଉତ୍ତମ
अक्लिन्द्ये
अक्लिन्द्यावहि
अक्लिन्द्यामहि
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ