क्रम् ଧାତୁ ରୂପ - କର୍ତରି ପ୍ରୟୋଗ ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ

क्रमुँ पादविक्षेपे - भ्वादिः

 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्राम्यताम् / क्रामताम्
क्राम्यन्तु / क्रामन्तु
ମଧ୍ୟମ
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्राम्यतम् / क्रामतम्
क्राम्यत / क्रामत
ଉତ୍ତମ
क्राम्याणि / क्रामाणि
क्राम्याव / क्रामाव
क्राम्याम / क्रामाम