कच् + सन् ଧାତୁ ରୂପ - कचँ बन्धने - भ्वादिः - କର୍ତରି ପ୍ରୟୋଗ ଲିଟ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
चिकचिषाञ्चक्रे / चिकचिषांचक्रे / चिकचिषाम्बभूव / चिकचिषांबभूव / चिकचिषामास
चिकचिषाञ्चक्राते / चिकचिषांचक्राते / चिकचिषाम्बभूवतुः / चिकचिषांबभूवतुः / चिकचिषामासतुः
चिकचिषाञ्चक्रिरे / चिकचिषांचक्रिरे / चिकचिषाम्बभूवुः / चिकचिषांबभूवुः / चिकचिषामासुः
ମଧ୍ୟମ
चिकचिषाञ्चकृषे / चिकचिषांचकृषे / चिकचिषाम्बभूविथ / चिकचिषांबभूविथ / चिकचिषामासिथ
चिकचिषाञ्चक्राथे / चिकचिषांचक्राथे / चिकचिषाम्बभूवथुः / चिकचिषांबभूवथुः / चिकचिषामासथुः
चिकचिषाञ्चकृढ्वे / चिकचिषांचकृढ्वे / चिकचिषाम्बभूव / चिकचिषांबभूव / चिकचिषामास
ଉତ୍ତମ
चिकचिषाञ्चक्रे / चिकचिषांचक्रे / चिकचिषाम्बभूव / चिकचिषांबभूव / चिकचिषामास
चिकचिषाञ्चकृवहे / चिकचिषांचकृवहे / चिकचिषाम्बभूविव / चिकचिषांबभूविव / चिकचिषामासिव
चिकचिषाञ्चकृमहे / चिकचिषांचकृमहे / चिकचिषाम्बभूविम / चिकचिषांबभूविम / चिकचिषामासिम