अप + पृच् + यङ्लुक् + णिच् ଧାତୁ ରୂପ - पृचीँ सम्पर्चने सम्पर्के - अदादिः - କର୍ମଣି ପ୍ରୟୋଗ ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपापरीपर्चिष्यत / अपापरीपर्चयिष्यत / अपापरिपर्चिष्यत / अपापरिपर्चयिष्यत / अपापर्पर्चिष्यत / अपापर्पर्चयिष्यत
अपापरीपर्चिष्येताम् / अपापरीपर्चयिष्येताम् / अपापरिपर्चिष्येताम् / अपापरिपर्चयिष्येताम् / अपापर्पर्चिष्येताम् / अपापर्पर्चयिष्येताम्
अपापरीपर्चिष्यन्त / अपापरीपर्चयिष्यन्त / अपापरिपर्चिष्यन्त / अपापरिपर्चयिष्यन्त / अपापर्पर्चिष्यन्त / अपापर्पर्चयिष्यन्त
ମଧ୍ୟମ
अपापरीपर्चिष्यथाः / अपापरीपर्चयिष्यथाः / अपापरिपर्चिष्यथाः / अपापरिपर्चयिष्यथाः / अपापर्पर्चिष्यथाः / अपापर्पर्चयिष्यथाः
अपापरीपर्चिष्येथाम् / अपापरीपर्चयिष्येथाम् / अपापरिपर्चिष्येथाम् / अपापरिपर्चयिष्येथाम् / अपापर्पर्चिष्येथाम् / अपापर्पर्चयिष्येथाम्
अपापरीपर्चिष्यध्वम् / अपापरीपर्चयिष्यध्वम् / अपापरिपर्चिष्यध्वम् / अपापरिपर्चयिष्यध्वम् / अपापर्पर्चिष्यध्वम् / अपापर्पर्चयिष्यध्वम्
ଉତ୍ତମ
अपापरीपर्चिष्ये / अपापरीपर्चयिष्ये / अपापरिपर्चिष्ये / अपापरिपर्चयिष्ये / अपापर्पर्चिष्ये / अपापर्पर्चयिष्ये
अपापरीपर्चिष्यावहि / अपापरीपर्चयिष्यावहि / अपापरिपर्चिष्यावहि / अपापरिपर्चयिष्यावहि / अपापर्पर्चिष्यावहि / अपापर्पर्चयिष्यावहि
अपापरीपर्चिष्यामहि / अपापरीपर्चयिष्यामहि / अपापरिपर्चिष्यामहि / अपापरिपर्चयिष्यामहि / अपापर्पर्चिष्यामहि / अपापर्पर्चयिष्यामहि