अपि + स्वप् + यङ्लुक् ଧାତୁ ରୂପ - ଆଶୀର୍ଲିଙ୍ ଲକାର
ञिष्वपँ शये - अदादिः
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
କର୍ତରି ପ୍ରୟୋଗ ପରସ୍ମୈପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपिसोषुप्यात् / अपिसोषुप्याद्
अपिसोषुप्यास्ताम्
अपिसोषुप्यासुः
ମଧ୍ୟମ
अपिसोषुप्याः
अपिसोषुप्यास्तम्
अपिसोषुप्यास्त
ଉତ୍ତମ
अपिसोषुप्यासम्
अपिसोषुप्यास्व
अपिसोषुप्यास्म
କର୍ମଣି ପ୍ରୟୋଗ ଆତ୍ମନେ ପଦ
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
अपिसोषोपिषीष्ट
अपिसोषोपिषीयास्ताम्
अपिसोषोपिषीरन्
ମଧ୍ୟମ
अपिसोषोपिषीष्ठाः
अपिसोषोपिषीयास्थाम्
अपिसोषोपिषीध्वम्
ଉତ୍ତମ
अपिसोषोपिषीय
अपिसोषोपिषीवहि
अपिसोषोपिषीमहि
ସନାଦି ପ୍ରତ୍ୟୟ
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ଉପସର୍ଗ