अन्ध ଧାତୁ ରୂପ - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - କର୍ତରି ପ୍ରୟୋଗ ଲୃଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମ ପୁରୁଷ
ମଧ୍ୟମ ପୁରୁଷ
ଉତ୍ତମ ପୁରୁଷ
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମ
आन्धयिष्यत / आन्धिष्यत
आन्धयिष्येताम् / आन्धिष्येताम्
आन्धयिष्यन्त / आन्धिष्यन्त
ମଧ୍ୟମ
आन्धयिष्यथाः / आन्धिष्यथाः
आन्धयिष्येथाम् / आन्धिष्येथाम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
ଉତ୍ତମ
आन्धयिष्ये / आन्धिष्ये
आन्धयिष्यावहि / आन्धिष्यावहि
आन्धयिष्यामहि / आन्धिष्यामहि