हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अजुहोः
असुनोः
अदुनोः
अयुनाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अजुहुत
असुनुत
अदुनुत
अयुनीत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
असुनुताम्
अदुनुताम्
अयुनीताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
असुन्वन्
अदुन्वन्
अयुनन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
असुनोः
अदुनोः
अयुनाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
असुनुतम्
अदुनुतम्
अयुनीतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
असुनुत
अदुनुत
अयुनीत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
असुनवम्
अदुनवम्
अयुनाम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम