व्ये - व्येञ् संवरणे भ्वादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
व्येषीष्ट / व्यासीष्ट
वासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
व्येषीरन् / व्यासीरन्
वासीरन्
ह्वेषीरन् / ह्वासीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
व्येषीष्ठाः / व्यासीष्ठाः
वासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
व्येषीढ्वम् / व्यासीध्वम्
वासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
व्येषीय / व्यासीय
वासीय
ह्वेषीय / ह्वासीय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
व्येषीवहि / व्यासीवहि
वासीवहि
ह्वेषीवहि / ह्वासीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
व्येषीमहि / व्यासीमहि
वासीमहि
ह्वेषीमहि / ह्वासीमहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
व्येषीष्ट / व्यासीष्ट
ह्वेषीष्ट / ह्वासीष्ट
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
व्येषीयास्ताम् / व्यासीयास्ताम्
वासीयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
व्येषीरन् / व्यासीरन्
ह्वेषीरन् / ह्वासीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
व्येषीष्ठाः / व्यासीष्ठाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
व्येषीयास्थाम् / व्यासीयास्थाम्
वासीयास्थाम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
व्येषीढ्वम् / व्यासीध्वम्
ह्वेषीढ्वम् / ह्वासीध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
व्येषीय / व्यासीय
ह्वेषीय / ह्वासीय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
व्येषीवहि / व्यासीवहि
ह्वेषीवहि / ह्वासीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
व्येषीमहि / व्यासीमहि
ह्वेषीमहि / ह्वासीमहि