व्यच् - व्यचँ व्याजीकरणे तुदादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अपचताम्
अवक्ताम्
अविङ्क्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अपचन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अवक् / अवग्
अविनक् / अविनग्
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अपचतम्
अविङ्क्तम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अपचम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अपचाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अपचाम