वा - वा गतिगन्धनयोः अदादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ବିଧିଲିଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम