लङ्ग् - लगिँ - गत्यर्थः भ्वादिः ଶବ୍ଦର ବିଭିନ୍ନ ଲକାରଗୁଡ଼ିକର ତୁଳନା


 
ପ୍ରଥମ  ଏକବଚନ
लङ्गति
लङ्ग्यते
ललङ्ग
ललङ्गे
लङ्गिता
लङ्गिता
लङ्गिष्यति
लङ्गिष्यते
लङ्गतात् / लङ्गताद् / लङ्गतु
लङ्ग्यताम्
अलङ्गत् / अलङ्गद्
अलङ्ग्यत
लङ्गेत् / लङ्गेद्
लङ्ग्येत
लङ्ग्यात् / लङ्ग्याद्
लङ्गिषीष्ट
अलङ्गीत् / अलङ्गीद्
अलङ्गि
अलङ्गिष्यत् / अलङ्गिष्यद्
अलङ्गिष्यत
ପ୍ରଥମ  ଦ୍ୱିବଚନ
लङ्गतः
लङ्ग्येते
ललङ्गतुः
ललङ्गाते
लङ्गितारौ
लङ्गितारौ
लङ्गिष्यतः
लङ्गिष्येते
लङ्गताम्
लङ्ग्येताम्
अलङ्गताम्
अलङ्ग्येताम्
लङ्गेताम्
लङ्ग्येयाताम्
लङ्ग्यास्ताम्
लङ्गिषीयास्ताम्
अलङ्गिष्टाम्
अलङ्गिषाताम्
अलङ्गिष्यताम्
अलङ्गिष्येताम्
ପ୍ରଥମ  ବହୁବଚନ
लङ्गन्ति
लङ्ग्यन्ते
ललङ्गुः
ललङ्गिरे
लङ्गितारः
लङ्गितारः
लङ्गिष्यन्ति
लङ्गिष्यन्ते
लङ्गन्तु
लङ्ग्यन्ताम्
अलङ्गन्
अलङ्ग्यन्त
लङ्गेयुः
लङ्ग्येरन्
लङ्ग्यासुः
लङ्गिषीरन्
अलङ्गिषुः
अलङ्गिषत
अलङ्गिष्यन्
अलङ्गिष्यन्त
ମଧ୍ୟମ  ଏକବଚନ
लङ्गसि
लङ्ग्यसे
ललङ्गिथ
ललङ्गिषे
लङ्गितासि
लङ्गितासे
लङ्गिष्यसि
लङ्गिष्यसे
लङ्गतात् / लङ्गताद् / लङ्ग
लङ्ग्यस्व
अलङ्गः
अलङ्ग्यथाः
लङ्गेः
लङ्ग्येथाः
लङ्ग्याः
लङ्गिषीष्ठाः
अलङ्गीः
अलङ्गिष्ठाः
अलङ्गिष्यः
अलङ्गिष्यथाः
ମଧ୍ୟମ  ଦ୍ୱିବଚନ
लङ्गथः
लङ्ग्येथे
ललङ्गथुः
ललङ्गाथे
लङ्गितास्थः
लङ्गितासाथे
लङ्गिष्यथः
लङ्गिष्येथे
लङ्गतम्
लङ्ग्येथाम्
अलङ्गतम्
अलङ्ग्येथाम्
लङ्गेतम्
लङ्ग्येयाथाम्
लङ्ग्यास्तम्
लङ्गिषीयास्थाम्
अलङ्गिष्टम्
अलङ्गिषाथाम्
अलङ्गिष्यतम्
अलङ्गिष्येथाम्
ମଧ୍ୟମ  ବହୁବଚନ
लङ्गथ
लङ्ग्यध्वे
ललङ्ग
ललङ्गिध्वे
लङ्गितास्थ
लङ्गिताध्वे
लङ्गिष्यथ
लङ्गिष्यध्वे
लङ्गत
लङ्ग्यध्वम्
अलङ्गत
अलङ्ग्यध्वम्
लङ्गेत
लङ्ग्येध्वम्
लङ्ग्यास्त
लङ्गिषीध्वम्
अलङ्गिष्ट
अलङ्गिढ्वम्
अलङ्गिष्यत
अलङ्गिष्यध्वम्
ଉତ୍ତମ  ଏକବଚନ
लङ्गामि
लङ्ग्ये
ललङ्ग
ललङ्गे
लङ्गितास्मि
लङ्गिताहे
लङ्गिष्यामि
लङ्गिष्ये
लङ्गानि
लङ्ग्यै
अलङ्गम्
अलङ्ग्ये
लङ्गेयम्
लङ्ग्येय
लङ्ग्यासम्
लङ्गिषीय
अलङ्गिषम्
अलङ्गिषि
अलङ्गिष्यम्
अलङ्गिष्ये
ଉତ୍ତମ  ଦ୍ୱିବଚନ
लङ्गावः
लङ्ग्यावहे
ललङ्गिव
ललङ्गिवहे
लङ्गितास्वः
लङ्गितास्वहे
लङ्गिष्यावः
लङ्गिष्यावहे
लङ्गाव
लङ्ग्यावहै
अलङ्गाव
अलङ्ग्यावहि
लङ्गेव
लङ्ग्येवहि
लङ्ग्यास्व
लङ्गिषीवहि
अलङ्गिष्व
अलङ्गिष्वहि
अलङ्गिष्याव
अलङ्गिष्यावहि
ଉତ୍ତମ  ବହୁବଚନ
लङ्गामः
लङ्ग्यामहे
ललङ्गिम
ललङ्गिमहे
लङ्गितास्मः
लङ्गितास्महे
लङ्गिष्यामः
लङ्गिष्यामहे
लङ्गाम
लङ्ग्यामहै
अलङ्गाम
अलङ्ग्यामहि
लङ्गेम
लङ्ग्येमहि
लङ्ग्यास्म
लङ्गिषीमहि
अलङ्गिष्म
अलङ्गिष्महि
अलङ्गिष्याम
अलङ्गिष्यामहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
लङ्गतात् / लङ्गताद् / लङ्गतु
अलङ्गत् / अलङ्गद्
लङ्गेत् / लङ्गेद्
लङ्ग्यात् / लङ्ग्याद्
अलङ्गीत् / अलङ्गीद्
अलङ्गिष्यत् / अलङ्गिष्यद्
ପ୍ରଥମା  ଦ୍ୱିବଚନ
लङ्गिष्येते
लङ्ग्येताम्
अलङ्ग्येताम्
लङ्ग्येयाताम्
लङ्गिषीयास्ताम्
अलङ्गिष्टाम्
अलङ्गिषाताम्
अलङ्गिष्यताम्
अलङ्गिष्येताम्
ପ୍ରଥମା  ବହୁବଚନ
लङ्ग्यन्ते
लङ्गिष्यन्ति
लङ्गिष्यन्ते
लङ्ग्यन्ताम्
अलङ्ग्यन्त
अलङ्गिष्यन्
अलङ्गिष्यन्त
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
लङ्गतात् / लङ्गताद् / लङ्ग
अलङ्ग्यथाः
अलङ्गिष्ठाः
अलङ्गिष्यथाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
लङ्गितास्थः
लङ्गितासाथे
लङ्गिष्येथे
लङ्ग्येथाम्
अलङ्ग्येथाम्
लङ्ग्येयाथाम्
लङ्गिषीयास्थाम्
अलङ्गिष्टम्
अलङ्गिषाथाम्
अलङ्गिष्यतम्
अलङ्गिष्येथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
लङ्ग्यध्वे
लङ्गिताध्वे
लङ्गिष्यध्वे
लङ्ग्यध्वम्
अलङ्ग्यध्वम्
अलङ्गिढ्वम्
अलङ्गिष्यध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
लङ्गितास्मि
लङ्गिष्यामि
अलङ्गिष्यम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
लङ्ग्यावहे
लङ्गितास्वः
लङ्गितास्वहे
लङ्गिष्यावः
लङ्गिष्यावहे
अलङ्ग्यावहि
अलङ्गिष्वहि
अलङ्गिष्याव
अलङ्गिष्यावहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
लङ्ग्यामहे
लङ्गितास्मः
लङ्गितास्महे
लङ्गिष्यामः
लङ्गिष्यामहे
अलङ्ग्यामहि
अलङ्गिष्महि
अलङ्गिष्याम
अलङ्गिष्यामहि