रु - रु शब्दे अदादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अरुवीताम् / अरुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अरुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अरवीः / अरौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अरुवीतम् / अरुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अरुवीत / अरुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अरवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अरुवीव / अरुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अरुवीम / अरुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अरुवीताम् / अरुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अरुवन्
असुन्वन्
अदुन्वन्
अयुनन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अरवीः / अरौः
असुनोः
अदुनोः
अयुनाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अरुवीतम् / अरुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अरुवीत / अरुत
असुनुत
अदुनुत
अयुनीत
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अरवम्
असुनवम्
अदुनवम्
अयुनाम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अरुवीव / अरुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अरुवीम / अरुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम