मुष् - मुषँ स्तेये क्र्यादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲଙ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अमुष्णन्
अविष्णन्
अदिधिषुः
अपिंषन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अमुष्णाः
अविष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
अपिंष्टम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अमुष्णीत
अविष्णीत
अदिधिष्ट
अपिंष्ट
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अमुष्णाम्
अविष्णाम्
अदिधिषम्
अपिनषम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अमुष्णीव
अविष्णीव
अदिधिष्व
अपिंष्व
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अमुष्णीम
अविष्णीम
अदिधिष्म
अपिंष्म
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
अमुष्णन्
अदिधिषुः
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
अमुष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अमुष्णीत
अदिधिष्ट
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
अमुष्णाम्
अविष्णाम्
अदिधिषम्
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अमुष्णीव
अदिधिष्व
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अमुष्णीम
अदिधिष्म