मुद् - मुदँ संसर्गे चुरादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ବିଧିଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
मोदयेत
मोदेत
तुदेत
भिन्दीत
वन्देत
ऊर्देत
मेदेत
क्रन्देत
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
वन्देयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
वन्देरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
वन्देथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
वन्देयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
वन्देध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
मोदयेय
मोदेय
तुदेय
भिन्दीय
वन्देय
ऊर्देय
मेदेय
क्रन्देय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
वन्देवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि
वन्देमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयेयाताम्
मोदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
मेदेयाताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
मोदयेरन्
मोदेरन्
तुदेरन्
भिन्दीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
मोदयेथाः
मोदेथाः
तुदेथाः
भिन्दीथाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयेयाथाम्
मोदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मेदेयाथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
मोदयेध्वम्
मोदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
मेदेध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयेवहि
मोदेवहि
तुदेवहि
भिन्दीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
मोदयेमहि
मोदेमहि
तुदेमहि
भिन्दीमहि