मुद् - मुदँ संसर्गे चुरादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଲୋଟ୍ ଲକାର ପରସ୍ମୈପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
मोदयन्तु
तुदन्तु
भिन्दन्तु
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भिन्तम् / भिन्त्तम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
भिन्त / भिन्त्त
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ