बुध् - बुधँ अवगमने दिवादिः ଶବ୍ଦର ତୁଳନା - କର୍ତରି ପ୍ରୟୋଗ ଆଶୀର୍ଲିଙ୍ ଲକାର ଆତ୍ମନେ ପଦ


 
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
भुत्सीष्ट
युत्सीष्ट
बाधिषीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
भुत्सीरन्
युत्सीरन्
बाधिषीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
भुत्सीष्ठाः
युत्सीष्ठाः
बाधिषीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
भुत्सीध्वम्
युत्सीध्वम्
बाधिषीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
भुत्सीय
युत्सीय
बाधिषीय
एधिषीय
चोरयिषीय
मोदिषीय
गुरिषीय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भुत्सीवहि
युत्सीवहि
बाधिषीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
भुत्सीमहि
युत्सीमहि
बाधिषीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
भुत्सीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
ପ୍ରଥମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
ପ୍ରଥମ ପୁରୁଷ  ବହୁବଚନ
भुत्सीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
भुत्सीष्ठाः
युत्सीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
भुत्सीध्वम्
युत्सीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
भुत्सीय
चोरयिषीय
मोदिषीय
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
भुत्सीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
भुत्सीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि