पृच् - पृचीँ - सम्पर्चने सम्पर्के अदादिः ଶବ୍ଦର ବିଭିନ୍ନ ଲକାରଗୁଡ଼ିକର ତୁଳନା


 
ପ୍ରଥମ  ଏକବଚନ
पृक्ते
पृच्यते
पपृचे
पपृचे
पर्चिता
पर्चिता
पर्चिष्यते
पर्चिष्यते
पृक्ताम्
पृच्यताम्
अपृक्त
अपृच्यत
पृचीत
पृच्येत
पर्चिषीष्ट
पर्चिषीष्ट
अपर्चिष्ट
अपर्चि
अपर्चिष्यत
अपर्चिष्यत
ପ୍ରଥମ  ଦ୍ୱିବଚନ
पृचाते
पृच्येते
पपृचाते
पपृचाते
पर्चितारौ
पर्चितारौ
पर्चिष्येते
पर्चिष्येते
पृचाताम्
पृच्येताम्
अपृचाताम्
अपृच्येताम्
पृचीयाताम्
पृच्येयाताम्
पर्चिषीयास्ताम्
पर्चिषीयास्ताम्
अपर्चिषाताम्
अपर्चिषाताम्
अपर्चिष्येताम्
अपर्चिष्येताम्
ପ୍ରଥମ  ବହୁବଚନ
पृचते
पृच्यन्ते
पपृचिरे
पपृचिरे
पर्चितारः
पर्चितारः
पर्चिष्यन्ते
पर्चिष्यन्ते
पृचताम्
पृच्यन्ताम्
अपृचत
अपृच्यन्त
पृचीरन्
पृच्येरन्
पर्चिषीरन्
पर्चिषीरन्
अपर्चिषत
अपर्चिषत
अपर्चिष्यन्त
अपर्चिष्यन्त
ମଧ୍ୟମ  ଏକବଚନ
पृक्षे
पृच्यसे
पपृचिषे
पपृचिषे
पर्चितासे
पर्चितासे
पर्चिष्यसे
पर्चिष्यसे
पृक्ष्व
पृच्यस्व
अपृक्थाः
अपृच्यथाः
पृचीथाः
पृच्येथाः
पर्चिषीष्ठाः
पर्चिषीष्ठाः
अपर्चिष्ठाः
अपर्चिष्ठाः
अपर्चिष्यथाः
अपर्चिष्यथाः
ମଧ୍ୟମ  ଦ୍ୱିବଚନ
पृचाथे
पृच्येथे
पपृचाथे
पपृचाथे
पर्चितासाथे
पर्चितासाथे
पर्चिष्येथे
पर्चिष्येथे
पृचाथाम्
पृच्येथाम्
अपृचाथाम्
अपृच्येथाम्
पृचीयाथाम्
पृच्येयाथाम्
पर्चिषीयास्थाम्
पर्चिषीयास्थाम्
अपर्चिषाथाम्
अपर्चिषाथाम्
अपर्चिष्येथाम्
अपर्चिष्येथाम्
ମଧ୍ୟମ  ବହୁବଚନ
पृग्ध्वे
पृच्यध्वे
पपृचिध्वे
पपृचिध्वे
पर्चिताध्वे
पर्चिताध्वे
पर्चिष्यध्वे
पर्चिष्यध्वे
पृग्ध्वम्
पृच्यध्वम्
अपृग्ध्वम्
अपृच्यध्वम्
पृचीध्वम्
पृच्येध्वम्
पर्चिषीध्वम्
पर्चिषीध्वम्
अपर्चिढ्वम्
अपर्चिढ्वम्
अपर्चिष्यध्वम्
अपर्चिष्यध्वम्
ଉତ୍ତମ  ଏକବଚନ
पृचे
पृच्ये
पपृचे
पपृचे
पर्चिताहे
पर्चिताहे
पर्चिष्ये
पर्चिष्ये
पर्चै
पृच्यै
अपृचि
अपृच्ये
पृचीय
पृच्येय
पर्चिषीय
पर्चिषीय
अपर्चिषि
अपर्चिषि
अपर्चिष्ये
अपर्चिष्ये
ଉତ୍ତମ  ଦ୍ୱିବଚନ
पृच्वहे
पृच्यावहे
पपृचिवहे
पपृचिवहे
पर्चितास्वहे
पर्चितास्वहे
पर्चिष्यावहे
पर्चिष्यावहे
पर्चावहै
पृच्यावहै
अपृच्वहि
अपृच्यावहि
पृचीवहि
पृच्येवहि
पर्चिषीवहि
पर्चिषीवहि
अपर्चिष्वहि
अपर्चिष्वहि
अपर्चिष्यावहि
अपर्चिष्यावहि
ଉତ୍ତମ  ବହୁବଚନ
पृच्महे
पृच्यामहे
पपृचिमहे
पपृचिमहे
पर्चितास्महे
पर्चितास्महे
पर्चिष्यामहे
पर्चिष्यामहे
पर्चामहै
पृच्यामहै
अपृच्महि
अपृच्यामहि
पृचीमहि
पृच्येमहि
पर्चिषीमहि
पर्चिषीमहि
अपर्चिष्महि
अपर्चिष्महि
अपर्चिष्यामहि
अपर्चिष्यामहि
ପ୍ରଥମ ପୁରୁଷ  ଏକବଚନ
ପ୍ରଥମା  ଦ୍ୱିବଚନ
अपर्चिष्येताम्
अपर्चिष्येताम्
ପ୍ରଥମା  ବହୁବଚନ
ମଧ୍ୟମ ପୁରୁଷ  ଏକବଚନ
ମଧ୍ୟମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अपर्चिष्येथाम्
अपर्चिष्येथाम्
ମଧ୍ୟମ ପୁରୁଷ  ବହୁବଚନ
अपर्चिष्यध्वम्
अपर्चिष्यध्वम्
ଉତ୍ତମ ପୁରୁଷ  ଏକବଚନ
ଉତ୍ତମ ପୁରୁଷ  ଦ୍ୱିବଚନ
अपर्चिष्यावहि
अपर्चिष्यावहि
ଉତ୍ତମ ପୁରୁଷ  ବହୁବଚନ
अपर्चिष्यामहि
अपर्चिष्यामहि